Declension table of ?suvyakta

Deva

MasculineSingularDualPlural
Nominativesuvyaktaḥ suvyaktau suvyaktāḥ
Vocativesuvyakta suvyaktau suvyaktāḥ
Accusativesuvyaktam suvyaktau suvyaktān
Instrumentalsuvyaktena suvyaktābhyām suvyaktaiḥ suvyaktebhiḥ
Dativesuvyaktāya suvyaktābhyām suvyaktebhyaḥ
Ablativesuvyaktāt suvyaktābhyām suvyaktebhyaḥ
Genitivesuvyaktasya suvyaktayoḥ suvyaktānām
Locativesuvyakte suvyaktayoḥ suvyakteṣu

Compound suvyakta -

Adverb -suvyaktam -suvyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria