Declension table of ?suvyākhyātā

Deva

FeminineSingularDualPlural
Nominativesuvyākhyātā suvyākhyāte suvyākhyātāḥ
Vocativesuvyākhyāte suvyākhyāte suvyākhyātāḥ
Accusativesuvyākhyātām suvyākhyāte suvyākhyātāḥ
Instrumentalsuvyākhyātayā suvyākhyātābhyām suvyākhyātābhiḥ
Dativesuvyākhyātāyai suvyākhyātābhyām suvyākhyātābhyaḥ
Ablativesuvyākhyātāyāḥ suvyākhyātābhyām suvyākhyātābhyaḥ
Genitivesuvyākhyātāyāḥ suvyākhyātayoḥ suvyākhyātānām
Locativesuvyākhyātāyām suvyākhyātayoḥ suvyākhyātāsu

Adverb -suvyākhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria