Declension table of ?suvyāhṛta

Deva

NeuterSingularDualPlural
Nominativesuvyāhṛtam suvyāhṛte suvyāhṛtāni
Vocativesuvyāhṛta suvyāhṛte suvyāhṛtāni
Accusativesuvyāhṛtam suvyāhṛte suvyāhṛtāni
Instrumentalsuvyāhṛtena suvyāhṛtābhyām suvyāhṛtaiḥ
Dativesuvyāhṛtāya suvyāhṛtābhyām suvyāhṛtebhyaḥ
Ablativesuvyāhṛtāt suvyāhṛtābhyām suvyāhṛtebhyaḥ
Genitivesuvyāhṛtasya suvyāhṛtayoḥ suvyāhṛtānām
Locativesuvyāhṛte suvyāhṛtayoḥ suvyāhṛteṣu

Compound suvyāhṛta -

Adverb -suvyāhṛtam -suvyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria