Declension table of suvrata

Deva

NeuterSingularDualPlural
Nominativesuvratam suvrate suvratāni
Vocativesuvrata suvrate suvratāni
Accusativesuvratam suvrate suvratāni
Instrumentalsuvratena suvratābhyām suvrataiḥ
Dativesuvratāya suvratābhyām suvratebhyaḥ
Ablativesuvratāt suvratābhyām suvratebhyaḥ
Genitivesuvratasya suvratayoḥ suvratānām
Locativesuvrate suvratayoḥ suvrateṣu

Compound suvrata -

Adverb -suvratam -suvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria