Declension table of suvrata

Deva

MasculineSingularDualPlural
Nominativesuvrataḥ suvratau suvratāḥ
Vocativesuvrata suvratau suvratāḥ
Accusativesuvratam suvratau suvratān
Instrumentalsuvratena suvratābhyām suvrataiḥ suvratebhiḥ
Dativesuvratāya suvratābhyām suvratebhyaḥ
Ablativesuvratāt suvratābhyām suvratebhyaḥ
Genitivesuvratasya suvratayoḥ suvratānām
Locativesuvrate suvratayoḥ suvrateṣu

Compound suvrata -

Adverb -suvratam -suvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria