Declension table of ?suviśvasta

Deva

NeuterSingularDualPlural
Nominativesuviśvastam suviśvaste suviśvastāni
Vocativesuviśvasta suviśvaste suviśvastāni
Accusativesuviśvastam suviśvaste suviśvastāni
Instrumentalsuviśvastena suviśvastābhyām suviśvastaiḥ
Dativesuviśvastāya suviśvastābhyām suviśvastebhyaḥ
Ablativesuviśvastāt suviśvastābhyām suviśvastebhyaḥ
Genitivesuviśvastasya suviśvastayoḥ suviśvastānām
Locativesuviśvaste suviśvastayoḥ suviśvasteṣu

Compound suviśvasta -

Adverb -suviśvastam -suviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria