Declension table of ?suviśvasta

Deva

MasculineSingularDualPlural
Nominativesuviśvastaḥ suviśvastau suviśvastāḥ
Vocativesuviśvasta suviśvastau suviśvastāḥ
Accusativesuviśvastam suviśvastau suviśvastān
Instrumentalsuviśvastena suviśvastābhyām suviśvastaiḥ suviśvastebhiḥ
Dativesuviśvastāya suviśvastābhyām suviśvastebhyaḥ
Ablativesuviśvastāt suviśvastābhyām suviśvastebhyaḥ
Genitivesuviśvastasya suviśvastayoḥ suviśvastānām
Locativesuviśvaste suviśvastayoḥ suviśvasteṣu

Compound suviśvasta -

Adverb -suviśvastam -suviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria