Declension table of ?suviśuddhā

Deva

FeminineSingularDualPlural
Nominativesuviśuddhā suviśuddhe suviśuddhāḥ
Vocativesuviśuddhe suviśuddhe suviśuddhāḥ
Accusativesuviśuddhām suviśuddhe suviśuddhāḥ
Instrumentalsuviśuddhayā suviśuddhābhyām suviśuddhābhiḥ
Dativesuviśuddhāyai suviśuddhābhyām suviśuddhābhyaḥ
Ablativesuviśuddhāyāḥ suviśuddhābhyām suviśuddhābhyaḥ
Genitivesuviśuddhāyāḥ suviśuddhayoḥ suviśuddhānām
Locativesuviśuddhāyām suviśuddhayoḥ suviśuddhāsu

Adverb -suviśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria