Declension table of ?suviśuddha

Deva

NeuterSingularDualPlural
Nominativesuviśuddham suviśuddhe suviśuddhāni
Vocativesuviśuddha suviśuddhe suviśuddhāni
Accusativesuviśuddham suviśuddhe suviśuddhāni
Instrumentalsuviśuddhena suviśuddhābhyām suviśuddhaiḥ
Dativesuviśuddhāya suviśuddhābhyām suviśuddhebhyaḥ
Ablativesuviśuddhāt suviśuddhābhyām suviśuddhebhyaḥ
Genitivesuviśuddhasya suviśuddhayoḥ suviśuddhānām
Locativesuviśuddhe suviśuddhayoḥ suviśuddheṣu

Compound suviśuddha -

Adverb -suviśuddham -suviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria