Declension table of ?suviśuddha

Deva

MasculineSingularDualPlural
Nominativesuviśuddhaḥ suviśuddhau suviśuddhāḥ
Vocativesuviśuddha suviśuddhau suviśuddhāḥ
Accusativesuviśuddham suviśuddhau suviśuddhān
Instrumentalsuviśuddhena suviśuddhābhyām suviśuddhaiḥ suviśuddhebhiḥ
Dativesuviśuddhāya suviśuddhābhyām suviśuddhebhyaḥ
Ablativesuviśuddhāt suviśuddhābhyām suviśuddhebhyaḥ
Genitivesuviśuddhasya suviśuddhayoḥ suviśuddhānām
Locativesuviśuddhe suviśuddhayoḥ suviśuddheṣu

Compound suviśuddha -

Adverb -suviśuddham -suviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria