Declension table of ?suviśrabdha

Deva

NeuterSingularDualPlural
Nominativesuviśrabdham suviśrabdhe suviśrabdhāni
Vocativesuviśrabdha suviśrabdhe suviśrabdhāni
Accusativesuviśrabdham suviśrabdhe suviśrabdhāni
Instrumentalsuviśrabdhena suviśrabdhābhyām suviśrabdhaiḥ
Dativesuviśrabdhāya suviśrabdhābhyām suviśrabdhebhyaḥ
Ablativesuviśrabdhāt suviśrabdhābhyām suviśrabdhebhyaḥ
Genitivesuviśrabdhasya suviśrabdhayoḥ suviśrabdhānām
Locativesuviśrabdhe suviśrabdhayoḥ suviśrabdheṣu

Compound suviśrabdha -

Adverb -suviśrabdham -suviśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria