Declension table of ?suviśodhakā

Deva

FeminineSingularDualPlural
Nominativesuviśodhakā suviśodhake suviśodhakāḥ
Vocativesuviśodhake suviśodhake suviśodhakāḥ
Accusativesuviśodhakām suviśodhake suviśodhakāḥ
Instrumentalsuviśodhakayā suviśodhakābhyām suviśodhakābhiḥ
Dativesuviśodhakāyai suviśodhakābhyām suviśodhakābhyaḥ
Ablativesuviśodhakāyāḥ suviśodhakābhyām suviśodhakābhyaḥ
Genitivesuviśodhakāyāḥ suviśodhakayoḥ suviśodhakānām
Locativesuviśodhakāyām suviśodhakayoḥ suviśodhakāsu

Adverb -suviśodhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria