Declension table of ?suviśodhaka

Deva

NeuterSingularDualPlural
Nominativesuviśodhakam suviśodhake suviśodhakāni
Vocativesuviśodhaka suviśodhake suviśodhakāni
Accusativesuviśodhakam suviśodhake suviśodhakāni
Instrumentalsuviśodhakena suviśodhakābhyām suviśodhakaiḥ
Dativesuviśodhakāya suviśodhakābhyām suviśodhakebhyaḥ
Ablativesuviśodhakāt suviśodhakābhyām suviśodhakebhyaḥ
Genitivesuviśodhakasya suviśodhakayoḥ suviśodhakānām
Locativesuviśodhake suviśodhakayoḥ suviśodhakeṣu

Compound suviśodhaka -

Adverb -suviśodhakam -suviśodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria