Declension table of ?suviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesuviśiṣṭam suviśiṣṭe suviśiṣṭāni
Vocativesuviśiṣṭa suviśiṣṭe suviśiṣṭāni
Accusativesuviśiṣṭam suviśiṣṭe suviśiṣṭāni
Instrumentalsuviśiṣṭena suviśiṣṭābhyām suviśiṣṭaiḥ
Dativesuviśiṣṭāya suviśiṣṭābhyām suviśiṣṭebhyaḥ
Ablativesuviśiṣṭāt suviśiṣṭābhyām suviśiṣṭebhyaḥ
Genitivesuviśiṣṭasya suviśiṣṭayoḥ suviśiṣṭānām
Locativesuviśiṣṭe suviśiṣṭayoḥ suviśiṣṭeṣu

Compound suviśiṣṭa -

Adverb -suviśiṣṭam -suviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria