Declension table of ?suviśadā

Deva

FeminineSingularDualPlural
Nominativesuviśadā suviśade suviśadāḥ
Vocativesuviśade suviśade suviśadāḥ
Accusativesuviśadām suviśade suviśadāḥ
Instrumentalsuviśadayā suviśadābhyām suviśadābhiḥ
Dativesuviśadāyai suviśadābhyām suviśadābhyaḥ
Ablativesuviśadāyāḥ suviśadābhyām suviśadābhyaḥ
Genitivesuviśadāyāḥ suviśadayoḥ suviśadānām
Locativesuviśadāyām suviśadayoḥ suviśadāsu

Adverb -suviśadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria