Declension table of ?suviśārada

Deva

NeuterSingularDualPlural
Nominativesuviśāradam suviśārade suviśāradāni
Vocativesuviśārada suviśārade suviśāradāni
Accusativesuviśāradam suviśārade suviśāradāni
Instrumentalsuviśāradena suviśāradābhyām suviśāradaiḥ
Dativesuviśāradāya suviśāradābhyām suviśāradebhyaḥ
Ablativesuviśāradāt suviśāradābhyām suviśāradebhyaḥ
Genitivesuviśāradasya suviśāradayoḥ suviśāradānām
Locativesuviśārade suviśāradayoḥ suviśāradeṣu

Compound suviśārada -

Adverb -suviśāradam -suviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria