Declension table of ?suviśārada

Deva

MasculineSingularDualPlural
Nominativesuviśāradaḥ suviśāradau suviśāradāḥ
Vocativesuviśārada suviśāradau suviśāradāḥ
Accusativesuviśāradam suviśāradau suviśāradān
Instrumentalsuviśāradena suviśāradābhyām suviśāradaiḥ suviśāradebhiḥ
Dativesuviśāradāya suviśāradābhyām suviśāradebhyaḥ
Ablativesuviśāradāt suviśāradābhyām suviśāradebhyaḥ
Genitivesuviśāradasya suviśāradayoḥ suviśāradānām
Locativesuviśārade suviśāradayoḥ suviśāradeṣu

Compound suviśārada -

Adverb -suviśāradam -suviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria