Declension table of ?suviśālākṣā

Deva

FeminineSingularDualPlural
Nominativesuviśālākṣā suviśālākṣe suviśālākṣāḥ
Vocativesuviśālākṣe suviśālākṣe suviśālākṣāḥ
Accusativesuviśālākṣām suviśālākṣe suviśālākṣāḥ
Instrumentalsuviśālākṣayā suviśālākṣābhyām suviśālākṣābhiḥ
Dativesuviśālākṣāyai suviśālākṣābhyām suviśālākṣābhyaḥ
Ablativesuviśālākṣāyāḥ suviśālākṣābhyām suviśālākṣābhyaḥ
Genitivesuviśālākṣāyāḥ suviśālākṣayoḥ suviśālākṣāṇām
Locativesuviśālākṣāyām suviśālākṣayoḥ suviśālākṣāsu

Adverb -suviśālākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria