Declension table of ?suviśālākṣa

Deva

NeuterSingularDualPlural
Nominativesuviśālākṣam suviśālākṣe suviśālākṣāṇi
Vocativesuviśālākṣa suviśālākṣe suviśālākṣāṇi
Accusativesuviśālākṣam suviśālākṣe suviśālākṣāṇi
Instrumentalsuviśālākṣeṇa suviśālākṣābhyām suviśālākṣaiḥ
Dativesuviśālākṣāya suviśālākṣābhyām suviśālākṣebhyaḥ
Ablativesuviśālākṣāt suviśālākṣābhyām suviśālākṣebhyaḥ
Genitivesuviśālākṣasya suviśālākṣayoḥ suviśālākṣāṇām
Locativesuviśālākṣe suviśālākṣayoḥ suviśālākṣeṣu

Compound suviśālākṣa -

Adverb -suviśālākṣam -suviśālākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria