Declension table of ?suviśālākṣa

Deva

MasculineSingularDualPlural
Nominativesuviśālākṣaḥ suviśālākṣau suviśālākṣāḥ
Vocativesuviśālākṣa suviśālākṣau suviśālākṣāḥ
Accusativesuviśālākṣam suviśālākṣau suviśālākṣān
Instrumentalsuviśālākṣeṇa suviśālākṣābhyām suviśālākṣaiḥ suviśālākṣebhiḥ
Dativesuviśālākṣāya suviśālākṣābhyām suviśālākṣebhyaḥ
Ablativesuviśālākṣāt suviśālākṣābhyām suviśālākṣebhyaḥ
Genitivesuviśālākṣasya suviśālākṣayoḥ suviśālākṣāṇām
Locativesuviśālākṣe suviśālākṣayoḥ suviśālākṣeṣu

Compound suviśālākṣa -

Adverb -suviśālākṣam -suviśālākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria