Declension table of ?suviśālā

Deva

FeminineSingularDualPlural
Nominativesuviśālā suviśāle suviśālāḥ
Vocativesuviśāle suviśāle suviśālāḥ
Accusativesuviśālām suviśāle suviśālāḥ
Instrumentalsuviśālayā suviśālābhyām suviśālābhiḥ
Dativesuviśālāyai suviśālābhyām suviśālābhyaḥ
Ablativesuviśālāyāḥ suviśālābhyām suviśālābhyaḥ
Genitivesuviśālāyāḥ suviśālayoḥ suviśālānām
Locativesuviśālāyām suviśālayoḥ suviśālāsu

Adverb -suviśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria