Declension table of ?suviśāla

Deva

NeuterSingularDualPlural
Nominativesuviśālam suviśāle suviśālāni
Vocativesuviśāla suviśāle suviśālāni
Accusativesuviśālam suviśāle suviśālāni
Instrumentalsuviśālena suviśālābhyām suviśālaiḥ
Dativesuviśālāya suviśālābhyām suviśālebhyaḥ
Ablativesuviśālāt suviśālābhyām suviśālebhyaḥ
Genitivesuviśālasya suviśālayoḥ suviśālānām
Locativesuviśāle suviśālayoḥ suviśāleṣu

Compound suviśāla -

Adverb -suviśālam -suviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria