Declension table of ?suvivikta

Deva

NeuterSingularDualPlural
Nominativesuviviktam suvivikte suviviktāni
Vocativesuvivikta suvivikte suviviktāni
Accusativesuviviktam suvivikte suviviktāni
Instrumentalsuviviktena suviviktābhyām suviviktaiḥ
Dativesuviviktāya suviviktābhyām suviviktebhyaḥ
Ablativesuviviktāt suviviktābhyām suviviktebhyaḥ
Genitivesuviviktasya suviviktayoḥ suviviktānām
Locativesuvivikte suviviktayoḥ suvivikteṣu

Compound suvivikta -

Adverb -suviviktam -suviviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria