Declension table of ?suvivikta

Deva

MasculineSingularDualPlural
Nominativesuviviktaḥ suviviktau suviviktāḥ
Vocativesuvivikta suviviktau suviviktāḥ
Accusativesuviviktam suviviktau suviviktān
Instrumentalsuviviktena suviviktābhyām suviviktaiḥ suviviktebhiḥ
Dativesuviviktāya suviviktābhyām suviviktebhyaḥ
Ablativesuviviktāt suviviktābhyām suviviktebhyaḥ
Genitivesuviviktasya suviviktayoḥ suviviktānām
Locativesuvivikte suviviktayoḥ suvivikteṣu

Compound suvivikta -

Adverb -suviviktam -suviviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria