Declension table of ?suvivartitā

Deva

FeminineSingularDualPlural
Nominativesuvivartitā suvivartite suvivartitāḥ
Vocativesuvivartite suvivartite suvivartitāḥ
Accusativesuvivartitām suvivartite suvivartitāḥ
Instrumentalsuvivartitayā suvivartitābhyām suvivartitābhiḥ
Dativesuvivartitāyai suvivartitābhyām suvivartitābhyaḥ
Ablativesuvivartitāyāḥ suvivartitābhyām suvivartitābhyaḥ
Genitivesuvivartitāyāḥ suvivartitayoḥ suvivartitānām
Locativesuvivartitāyām suvivartitayoḥ suvivartitāsu

Adverb -suvivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria