Declension table of ?suvivartita

Deva

NeuterSingularDualPlural
Nominativesuvivartitam suvivartite suvivartitāni
Vocativesuvivartita suvivartite suvivartitāni
Accusativesuvivartitam suvivartite suvivartitāni
Instrumentalsuvivartitena suvivartitābhyām suvivartitaiḥ
Dativesuvivartitāya suvivartitābhyām suvivartitebhyaḥ
Ablativesuvivartitāt suvivartitābhyām suvivartitebhyaḥ
Genitivesuvivartitasya suvivartitayoḥ suvivartitānām
Locativesuvivartite suvivartitayoḥ suvivartiteṣu

Compound suvivartita -

Adverb -suvivartitam -suvivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria