Declension table of ?suvivṛta

Deva

NeuterSingularDualPlural
Nominativesuvivṛtam suvivṛte suvivṛtāni
Vocativesuvivṛta suvivṛte suvivṛtāni
Accusativesuvivṛtam suvivṛte suvivṛtāni
Instrumentalsuvivṛtena suvivṛtābhyām suvivṛtaiḥ
Dativesuvivṛtāya suvivṛtābhyām suvivṛtebhyaḥ
Ablativesuvivṛtāt suvivṛtābhyām suvivṛtebhyaḥ
Genitivesuvivṛtasya suvivṛtayoḥ suvivṛtānām
Locativesuvivṛte suvivṛtayoḥ suvivṛteṣu

Compound suvivṛta -

Adverb -suvivṛtam -suvivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria