Declension table of ?suvivṛta

Deva

MasculineSingularDualPlural
Nominativesuvivṛtaḥ suvivṛtau suvivṛtāḥ
Vocativesuvivṛta suvivṛtau suvivṛtāḥ
Accusativesuvivṛtam suvivṛtau suvivṛtān
Instrumentalsuvivṛtena suvivṛtābhyām suvivṛtaiḥ suvivṛtebhiḥ
Dativesuvivṛtāya suvivṛtābhyām suvivṛtebhyaḥ
Ablativesuvivṛtāt suvivṛtābhyām suvivṛtebhyaḥ
Genitivesuvivṛtasya suvivṛtayoḥ suvivṛtānām
Locativesuvivṛte suvivṛtayoḥ suvivṛteṣu

Compound suvivṛta -

Adverb -suvivṛtam -suvivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria