Declension table of ?suvittā

Deva

FeminineSingularDualPlural
Nominativesuvittā suvitte suvittāḥ
Vocativesuvitte suvitte suvittāḥ
Accusativesuvittām suvitte suvittāḥ
Instrumentalsuvittayā suvittābhyām suvittābhiḥ
Dativesuvittāyai suvittābhyām suvittābhyaḥ
Ablativesuvittāyāḥ suvittābhyām suvittābhyaḥ
Genitivesuvittāyāḥ suvittayoḥ suvittānām
Locativesuvittāyām suvittayoḥ suvittāsu

Adverb -suvittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria