Declension table of ?suvitta

Deva

NeuterSingularDualPlural
Nominativesuvittam suvitte suvittāni
Vocativesuvitta suvitte suvittāni
Accusativesuvittam suvitte suvittāni
Instrumentalsuvittena suvittābhyām suvittaiḥ
Dativesuvittāya suvittābhyām suvittebhyaḥ
Ablativesuvittāt suvittābhyām suvittebhyaḥ
Genitivesuvittasya suvittayoḥ suvittānām
Locativesuvitte suvittayoḥ suvitteṣu

Compound suvitta -

Adverb -suvittam -suvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria