Declension table of ?suvitatā

Deva

FeminineSingularDualPlural
Nominativesuvitatā suvitate suvitatāḥ
Vocativesuvitate suvitate suvitatāḥ
Accusativesuvitatām suvitate suvitatāḥ
Instrumentalsuvitatayā suvitatābhyām suvitatābhiḥ
Dativesuvitatāyai suvitatābhyām suvitatābhyaḥ
Ablativesuvitatāyāḥ suvitatābhyām suvitatābhyaḥ
Genitivesuvitatāyāḥ suvitatayoḥ suvitatānām
Locativesuvitatāyām suvitatayoḥ suvitatāsu

Adverb -suvitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria