Declension table of ?suvita

Deva

MasculineSingularDualPlural
Nominativesuvitaḥ suvitau suvitāḥ
Vocativesuvita suvitau suvitāḥ
Accusativesuvitam suvitau suvitān
Instrumentalsuvitena suvitābhyām suvitaiḥ suvitebhiḥ
Dativesuvitāya suvitābhyām suvitebhyaḥ
Ablativesuvitāt suvitābhyām suvitebhyaḥ
Genitivesuvitasya suvitayoḥ suvitānām
Locativesuvite suvitayoḥ suviteṣu

Compound suvita -

Adverb -suvitam -suvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria