Declension table of ?suvistīrṇa

Deva

NeuterSingularDualPlural
Nominativesuvistīrṇam suvistīrṇe suvistīrṇāni
Vocativesuvistīrṇa suvistīrṇe suvistīrṇāni
Accusativesuvistīrṇam suvistīrṇe suvistīrṇāni
Instrumentalsuvistīrṇena suvistīrṇābhyām suvistīrṇaiḥ
Dativesuvistīrṇāya suvistīrṇābhyām suvistīrṇebhyaḥ
Ablativesuvistīrṇāt suvistīrṇābhyām suvistīrṇebhyaḥ
Genitivesuvistīrṇasya suvistīrṇayoḥ suvistīrṇānām
Locativesuvistīrṇe suvistīrṇayoḥ suvistīrṇeṣu

Compound suvistīrṇa -

Adverb -suvistīrṇam -suvistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria