Declension table of ?suvispaṣṭā

Deva

FeminineSingularDualPlural
Nominativesuvispaṣṭā suvispaṣṭe suvispaṣṭāḥ
Vocativesuvispaṣṭe suvispaṣṭe suvispaṣṭāḥ
Accusativesuvispaṣṭām suvispaṣṭe suvispaṣṭāḥ
Instrumentalsuvispaṣṭayā suvispaṣṭābhyām suvispaṣṭābhiḥ
Dativesuvispaṣṭāyai suvispaṣṭābhyām suvispaṣṭābhyaḥ
Ablativesuvispaṣṭāyāḥ suvispaṣṭābhyām suvispaṣṭābhyaḥ
Genitivesuvispaṣṭāyāḥ suvispaṣṭayoḥ suvispaṣṭānām
Locativesuvispaṣṭāyām suvispaṣṭayoḥ suvispaṣṭāsu

Adverb -suvispaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria