Declension table of ?suvispaṣṭa

Deva

MasculineSingularDualPlural
Nominativesuvispaṣṭaḥ suvispaṣṭau suvispaṣṭāḥ
Vocativesuvispaṣṭa suvispaṣṭau suvispaṣṭāḥ
Accusativesuvispaṣṭam suvispaṣṭau suvispaṣṭān
Instrumentalsuvispaṣṭena suvispaṣṭābhyām suvispaṣṭaiḥ suvispaṣṭebhiḥ
Dativesuvispaṣṭāya suvispaṣṭābhyām suvispaṣṭebhyaḥ
Ablativesuvispaṣṭāt suvispaṣṭābhyām suvispaṣṭebhyaḥ
Genitivesuvispaṣṭasya suvispaṣṭayoḥ suvispaṣṭānām
Locativesuvispaṣṭe suvispaṣṭayoḥ suvispaṣṭeṣu

Compound suvispaṣṭa -

Adverb -suvispaṣṭam -suvispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria