Declension table of ?suvismitā

Deva

FeminineSingularDualPlural
Nominativesuvismitā suvismite suvismitāḥ
Vocativesuvismite suvismite suvismitāḥ
Accusativesuvismitām suvismite suvismitāḥ
Instrumentalsuvismitayā suvismitābhyām suvismitābhiḥ
Dativesuvismitāyai suvismitābhyām suvismitābhyaḥ
Ablativesuvismitāyāḥ suvismitābhyām suvismitābhyaḥ
Genitivesuvismitāyāḥ suvismitayoḥ suvismitānām
Locativesuvismitāyām suvismitayoḥ suvismitāsu

Adverb -suvismitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria