Declension table of suvismita

Deva

NeuterSingularDualPlural
Nominativesuvismitam suvismite suvismitāni
Vocativesuvismita suvismite suvismitāni
Accusativesuvismitam suvismite suvismitāni
Instrumentalsuvismitena suvismitābhyām suvismitaiḥ
Dativesuvismitāya suvismitābhyām suvismitebhyaḥ
Ablativesuvismitāt suvismitābhyām suvismitebhyaḥ
Genitivesuvismitasya suvismitayoḥ suvismitānām
Locativesuvismite suvismitayoḥ suvismiteṣu

Compound suvismita -

Adverb -suvismitam -suvismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria