Declension table of ?suvirūḍhā

Deva

FeminineSingularDualPlural
Nominativesuvirūḍhā suvirūḍhe suvirūḍhāḥ
Vocativesuvirūḍhe suvirūḍhe suvirūḍhāḥ
Accusativesuvirūḍhām suvirūḍhe suvirūḍhāḥ
Instrumentalsuvirūḍhayā suvirūḍhābhyām suvirūḍhābhiḥ
Dativesuvirūḍhāyai suvirūḍhābhyām suvirūḍhābhyaḥ
Ablativesuvirūḍhāyāḥ suvirūḍhābhyām suvirūḍhābhyaḥ
Genitivesuvirūḍhāyāḥ suvirūḍhayoḥ suvirūḍhānām
Locativesuvirūḍhāyām suvirūḍhayoḥ suvirūḍhāsu

Adverb -suvirūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria