Declension table of ?suviraja

Deva

NeuterSingularDualPlural
Nominativesuvirajam suviraje suvirajāni
Vocativesuviraja suviraje suvirajāni
Accusativesuvirajam suviraje suvirajāni
Instrumentalsuvirajena suvirajābhyām suvirajaiḥ
Dativesuvirajāya suvirajābhyām suvirajebhyaḥ
Ablativesuvirajāt suvirajābhyām suvirajebhyaḥ
Genitivesuvirajasya suvirajayoḥ suvirajānām
Locativesuviraje suvirajayoḥ suvirajeṣu

Compound suviraja -

Adverb -suvirajam -suvirajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria