Declension table of ?suvinyasta

Deva

NeuterSingularDualPlural
Nominativesuvinyastam suvinyaste suvinyastāni
Vocativesuvinyasta suvinyaste suvinyastāni
Accusativesuvinyastam suvinyaste suvinyastāni
Instrumentalsuvinyastena suvinyastābhyām suvinyastaiḥ
Dativesuvinyastāya suvinyastābhyām suvinyastebhyaḥ
Ablativesuvinyastāt suvinyastābhyām suvinyastebhyaḥ
Genitivesuvinyastasya suvinyastayoḥ suvinyastānām
Locativesuvinyaste suvinyastayoḥ suvinyasteṣu

Compound suvinyasta -

Adverb -suvinyastam -suvinyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria