Declension table of ?suviniścita

Deva

MasculineSingularDualPlural
Nominativesuviniścitaḥ suviniścitau suviniścitāḥ
Vocativesuviniścita suviniścitau suviniścitāḥ
Accusativesuviniścitam suviniścitau suviniścitān
Instrumentalsuviniścitena suviniścitābhyām suviniścitaiḥ suviniścitebhiḥ
Dativesuviniścitāya suviniścitābhyām suviniścitebhyaḥ
Ablativesuviniścitāt suviniścitābhyām suviniścitebhyaḥ
Genitivesuviniścitasya suviniścitayoḥ suviniścitānām
Locativesuviniścite suviniścitayoḥ suviniściteṣu

Compound suviniścita -

Adverb -suviniścitam -suviniścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria