Declension table of ?suvinītā

Deva

FeminineSingularDualPlural
Nominativesuvinītā suvinīte suvinītāḥ
Vocativesuvinīte suvinīte suvinītāḥ
Accusativesuvinītām suvinīte suvinītāḥ
Instrumentalsuvinītayā suvinītābhyām suvinītābhiḥ
Dativesuvinītāyai suvinītābhyām suvinītābhyaḥ
Ablativesuvinītāyāḥ suvinītābhyām suvinītābhyaḥ
Genitivesuvinītāyāḥ suvinītayoḥ suvinītānām
Locativesuvinītāyām suvinītayoḥ suvinītāsu

Adverb -suvinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria