Declension table of ?suvinaya

Deva

NeuterSingularDualPlural
Nominativesuvinayam suvinaye suvinayāni
Vocativesuvinaya suvinaye suvinayāni
Accusativesuvinayam suvinaye suvinayāni
Instrumentalsuvinayena suvinayābhyām suvinayaiḥ
Dativesuvinayāya suvinayābhyām suvinayebhyaḥ
Ablativesuvinayāt suvinayābhyām suvinayebhyaḥ
Genitivesuvinayasya suvinayayoḥ suvinayānām
Locativesuvinaye suvinayayoḥ suvinayeṣu

Compound suvinaya -

Adverb -suvinayam -suvinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria