Declension table of ?suvimala

Deva

NeuterSingularDualPlural
Nominativesuvimalam suvimale suvimalāni
Vocativesuvimala suvimale suvimalāni
Accusativesuvimalam suvimale suvimalāni
Instrumentalsuvimalena suvimalābhyām suvimalaiḥ
Dativesuvimalāya suvimalābhyām suvimalebhyaḥ
Ablativesuvimalāt suvimalābhyām suvimalebhyaḥ
Genitivesuvimalasya suvimalayoḥ suvimalānām
Locativesuvimale suvimalayoḥ suvimaleṣu

Compound suvimala -

Adverb -suvimalam -suvimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria