Declension table of ?suvimala

Deva

MasculineSingularDualPlural
Nominativesuvimalaḥ suvimalau suvimalāḥ
Vocativesuvimala suvimalau suvimalāḥ
Accusativesuvimalam suvimalau suvimalān
Instrumentalsuvimalena suvimalābhyām suvimalaiḥ suvimalebhiḥ
Dativesuvimalāya suvimalābhyām suvimalebhyaḥ
Ablativesuvimalāt suvimalābhyām suvimalebhyaḥ
Genitivesuvimalasya suvimalayoḥ suvimalānām
Locativesuvimale suvimalayoḥ suvimaleṣu

Compound suvimala -

Adverb -suvimalam -suvimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria