Declension table of suvikrama

Deva

NeuterSingularDualPlural
Nominativesuvikramam suvikrame suvikramāṇi
Vocativesuvikrama suvikrame suvikramāṇi
Accusativesuvikramam suvikrame suvikramāṇi
Instrumentalsuvikrameṇa suvikramābhyām suvikramaiḥ
Dativesuvikramāya suvikramābhyām suvikramebhyaḥ
Ablativesuvikramāt suvikramābhyām suvikramebhyaḥ
Genitivesuvikramasya suvikramayoḥ suvikramāṇām
Locativesuvikrame suvikramayoḥ suvikrameṣu

Compound suvikrama -

Adverb -suvikramam -suvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria