Declension table of ?suvikrāntā

Deva

FeminineSingularDualPlural
Nominativesuvikrāntā suvikrānte suvikrāntāḥ
Vocativesuvikrānte suvikrānte suvikrāntāḥ
Accusativesuvikrāntām suvikrānte suvikrāntāḥ
Instrumentalsuvikrāntayā suvikrāntābhyām suvikrāntābhiḥ
Dativesuvikrāntāyai suvikrāntābhyām suvikrāntābhyaḥ
Ablativesuvikrāntāyāḥ suvikrāntābhyām suvikrāntābhyaḥ
Genitivesuvikrāntāyāḥ suvikrāntayoḥ suvikrāntānām
Locativesuvikrāntāyām suvikrāntayoḥ suvikrāntāsu

Adverb -suvikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria