Declension table of suvikrānta

Deva

MasculineSingularDualPlural
Nominativesuvikrāntaḥ suvikrāntau suvikrāntāḥ
Vocativesuvikrānta suvikrāntau suvikrāntāḥ
Accusativesuvikrāntam suvikrāntau suvikrāntān
Instrumentalsuvikrāntena suvikrāntābhyām suvikrāntaiḥ suvikrāntebhiḥ
Dativesuvikrāntāya suvikrāntābhyām suvikrāntebhyaḥ
Ablativesuvikrāntāt suvikrāntābhyām suvikrāntebhyaḥ
Genitivesuvikrāntasya suvikrāntayoḥ suvikrāntānām
Locativesuvikrānte suvikrāntayoḥ suvikrānteṣu

Compound suvikrānta -

Adverb -suvikrāntam -suvikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria