Declension table of ?suviklavā

Deva

FeminineSingularDualPlural
Nominativesuviklavā suviklave suviklavāḥ
Vocativesuviklave suviklave suviklavāḥ
Accusativesuviklavām suviklave suviklavāḥ
Instrumentalsuviklavayā suviklavābhyām suviklavābhiḥ
Dativesuviklavāyai suviklavābhyām suviklavābhyaḥ
Ablativesuviklavāyāḥ suviklavābhyām suviklavābhyaḥ
Genitivesuviklavāyāḥ suviklavayoḥ suviklavānām
Locativesuviklavāyām suviklavayoḥ suviklavāsu

Adverb -suviklavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria