Declension table of ?suviklava

Deva

NeuterSingularDualPlural
Nominativesuviklavam suviklave suviklavāni
Vocativesuviklava suviklave suviklavāni
Accusativesuviklavam suviklave suviklavāni
Instrumentalsuviklavena suviklavābhyām suviklavaiḥ
Dativesuviklavāya suviklavābhyām suviklavebhyaḥ
Ablativesuviklavāt suviklavābhyām suviklavebhyaḥ
Genitivesuviklavasya suviklavayoḥ suviklavānām
Locativesuviklave suviklavayoḥ suviklaveṣu

Compound suviklava -

Adverb -suviklavam -suviklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria